Original

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥ १७ ॥

Segmented

तस्मात् च गिरि-कूट-अग्रात् प्रच्युताः पुष्प-वृष्टयः सुर-असुर-गणान् माल्यैः सर्वतः समवाकिरन्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
गिरि गिरि pos=n,comp=y
कूट कूट pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
प्रच्युताः प्रच्यु pos=va,g=f,c=1,n=p,f=part
पुष्प पुष्प pos=n,comp=y
वृष्टयः वृष्टि pos=n,g=f,c=1,n=p
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
सर्वतः सर्वतस् pos=i
समवाकिरन् समवकृ pos=v,p=3,n=p,l=lan