Original

ते धूमसंघाः संभूता मेघसंघाः सविद्युतः ।अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥ १६ ॥

Segmented

ते धूम-संघाः सम्भूता मेघ-संघाः स विद्युतः अभ्यवर्षन् सुर-गणान् श्रम-संताप-कर्शितान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
धूम धूम pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
मेघ मेघ pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=p,l=lan
सुर सुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
श्रम श्रम pos=n,comp=y
संताप संताप pos=n,comp=y
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part