Original

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः ।सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥ १५ ॥

Segmented

वासुकेः अथ नागस्य सहसा आक्षिप् सुरैः स धूमाः स अर्चिस् वाता निष्पेतुः असकृन् मुखात्

Analysis

Word Lemma Parse
वासुकेः वासुकि pos=n,g=m,c=6,n=s
अथ अथ pos=i
नागस्य नाग pos=n,g=m,c=6,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
आक्षिप् आक्षिप् pos=va,g=m,c=6,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
pos=i
धूमाः धूम pos=n,g=m,c=1,n=p
pos=i
अर्चिस् अर्चिस् pos=n,g=m,c=1,n=p
वाता वात pos=n,g=m,c=1,n=p
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
असकृन् असकृत् pos=i
मुखात् मुख pos=n,g=n,c=5,n=s