Original

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ।विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥ १३ ॥

Segmented

एकम् अन्तम् उपाश्लिष्टा नाग-राज्ञः महा-असुराः विबुधाः सहिताः सर्वे यतः पुच्छम् ततः स्थिताः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
उपाश्लिष्टा उपाश्लिष् pos=va,g=m,c=1,n=p,f=part
नाग नाग pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यतः यतस् pos=i
पुच्छम् पुच्छ pos=n,g=n,c=1,n=s
ततः ततस् pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part