Original

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् ।देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥ १२ ॥

Segmented

मन्थानम् मन्दरम् कृत्वा तथा नेत्रम् च वासुकिम् देवा मथितुम् आरब्धाः समुद्रम् निधिम् अम्भसाम् अमृत-अर्थिनः ततस् ब्रह्मन् सहिता दैत्य-दानवाः

Analysis

Word Lemma Parse
मन्थानम् मन्थान pos=n,g=m,c=2,n=s
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तथा तथा pos=i
नेत्रम् नेत्र pos=n,g=n,c=2,n=s
pos=i
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
मथितुम् मथ् pos=vi
आरब्धाः आरभ् pos=va,g=m,c=1,n=p,f=part
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
निधिम् निधि pos=n,g=m,c=2,n=s
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
अमृत अमृत pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सहिता सहित pos=a,g=m,c=1,n=p
दैत्य दैत्य pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p