Original

ऊचुश्च कूर्मराजानमकूपारं सुरासुराः ।गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥ १० ॥

Segmented

ऊचुः च कूर्म-राजानम् अकूपारम् सुर-असुराः गिरेः अधिष्ठानम् अस्य भवान् भवितुम् अर्हति

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
कूर्म कूर्म pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
अकूपारम् अकूपार pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
गिरेः गिरि pos=n,g=m,c=6,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat