Original

दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः ।भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥ ८ ॥

Segmented

दिव्य-आत्मानः महात्मानः सर्व-शस्त्र-भृताम् वराः भवन्तो भ्रातरः शूराः सर्वे सु चरित-व्रताः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वराः वर pos=a,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p