Original

धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा ।पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ।पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥ ७ ॥

Segmented

धर्मम् वायुम् च शक्रम् च विजानामि अश्विनौ तथा पाण्डुम् च कुरु-शार्दूल षड् एतान् कुल-वर्धनान् पितॄन् एतान् अहम् पार्थ देव-मानुष-सत्तमान्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
तथा तथा pos=i
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
pos=i
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
षड् षष् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
कुल कुल pos=n,comp=y
वर्धनान् वर्धन pos=a,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
मानुष मानुष pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p