Original

वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन ।विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥ ६ ॥

Segmented

वेदे धनुषि च आचार्यम् अभिजानामि ते ऽर्जुन विश्रुतम् त्रिषु लोकेषु भारद्वाजम् यशस्विनम्

Analysis

Word Lemma Parse
वेदे वेद pos=n,g=m,c=7,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
pos=i
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s