Original

स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥ ५ ॥

Segmented

स्वयम् च अपि मया दृष्टः चरता सागराम्बराम् इमाम् वसुमतीम् कृत्स्नाम् प्रभावः स्व-कुलस्य ते

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
चरता चर् pos=va,g=m,c=3,n=s,f=part
सागराम्बराम् सागराम्बरा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुमतीम् वसुमती pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s