Original

नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् ।गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥ ४ ॥

Segmented

नारद-प्रभृतीनाम् च देव-ऋषीणाम् मया श्रुतम् गुणान् कथयताम् वीर पूर्वेषाम् तव धीमताम्

Analysis

Word Lemma Parse
नारद नारद pos=n,comp=y
प्रभृतीनाम् प्रभृति pos=n,g=m,c=6,n=p
pos=i
देव देव pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
वीर वीर pos=n,g=m,c=8,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
धीमताम् धीमत् pos=a,g=m,c=6,n=p