Original

यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः ।विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥ ३ ॥

Segmented

यक्ष-राक्षस-गन्धर्वाः पिशाच-उरग-मानवाः विस्तरम् कुरु-वंशस्य श्रीमतः कथयन्ति ते

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
श्रीमतः श्रीमत् pos=a,g=m,c=6,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p