Original

तस्मादेवं विजानीहि कुरूणां वंशवर्धन ।ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ २२ ॥

Segmented

तस्माद् एवम् विजानीहि कुरूणाम् वंश-वर्धन ब्राह्मण-प्रमुखम् राज्यम् शक्यम् पालयितुम् चिरम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एवम् एवम् pos=i
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वंश वंश pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रमुखम् प्रमुख pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
पालयितुम् पालय् pos=vi
चिरम् चिरम् pos=i