Original

न हि केवलशौर्येण तापत्याभिजनेन च ।जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥ २१ ॥

Segmented

न हि केवल-शौर्येन तापत्यैः अभिजनेन च जयेद् अ ब्राह्मणः कश्चिद् भूमिम् भूमिपतिः क्वचित्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
केवल केवल pos=a,comp=y
शौर्येन शौर्य pos=n,g=n,c=3,n=s
तापत्यैः तापत्य pos=n,g=m,c=8,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
जयेद् जि pos=v,p=3,n=s,l=vidhilin
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
भूमिपतिः भूमिपति pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i