Original

पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः ।प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥ २० ॥

Segmented

पुरोहित-मते तिष्ठेद् य इच्छेत् पृथिवीम् नृपः प्राप्तुम् मेरु-वर-उत्तंसाम् सर्वशः सागराम्बराम्

Analysis

Word Lemma Parse
पुरोहित पुरोहित pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
मेरु मेरु pos=n,comp=y
वर वर pos=a,comp=y
उत्तंसाम् उत्तंस pos=n,g=f,c=2,n=s
सर्वशः सर्वशस् pos=i
सागराम्बराम् सागराम्बरा pos=n,g=f,c=2,n=s