Original

गन्धर्व उवाच ।अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥ २ ॥

Segmented

गन्धर्व उवाच अन् अग्नयः अन् आहुतयः न च विप्र-पुरस्कृताः यूयम् ततो धर्षिताः स्थ मया पाण्डव-नन्दन

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन् अन् pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
अन् अन् pos=i
आहुतयः आहुति pos=n,g=m,c=1,n=p
pos=i
pos=i
विप्र विप्र pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part
यूयम् त्वद् pos=n,g=,c=1,n=p
ततो ततस् pos=i
धर्षिताः धर्षय् pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
मया मद् pos=n,g=,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s