Original

जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् ।यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥ १८ ॥

Segmented

जयः च नियतो राज्ञः स्वर्गः च स्याद् अनन्तरम् यस्य स्याद् धर्म-विद् वाग्मी पुरोधाः शीलवाञ् शुचिः

Analysis

Word Lemma Parse
जयः जय pos=n,g=m,c=1,n=s
pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनन्तरम् अनन्तरम् pos=i
यस्य यद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
शीलवाञ् शीलवत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s