Original

वेदे षडङ्गे निरताः शुचयः सत्यवादिनः ।धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥ १७ ॥

Segmented

वेदे षडङ्गे निरताः शुचयः सत्य-वादिनः धर्म-आत्मानः कृतात्मानः स्युः नृपाणाम् पुरोहिताः

Analysis

Word Lemma Parse
वेदे वेद pos=n,g=m,c=7,n=s
षडङ्गे षडङ्ग pos=n,g=n,c=7,n=s
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
शुचयः शुचि pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
कृतात्मानः कृतात्मन् pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
नृपाणाम् नृप pos=n,g=m,c=6,n=p
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p