Original

तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् ।तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥ १६ ॥

Segmented

तस्मात् तापत्य यत् किंचिन् नृणाम् श्रेय इह ईप्सितम् तस्मिन् कर्मणि योक्तव्या दान्त-आत्मानः पुरोहिताः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तापत्य तापत्य pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
इह इह pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
योक्तव्या युज् pos=va,g=m,c=1,n=p,f=krtya
दान्त दम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p