Original

यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे ।जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः ॥ १५ ॥

Segmented

यः तु स्यात् काम-वृत्तः ऽपि राजा तापत्य संगरे जयेन् नक्तंचरान् सर्वान् स पुरोहित-धूर्गतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तापत्य तापत्य pos=n,g=m,c=8,n=s
संगरे संगर pos=n,g=m,c=7,n=s
जयेन् जि pos=v,p=3,n=s,l=vidhilin
नक्तंचरान् नक्तंचर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पुरोहित पुरोहित pos=n,comp=y
धूर्गतः धूर्गत pos=a,g=m,c=1,n=s