Original

यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप ।नक्तं च युधि युध्येत न स जीवेत्कथंचन ॥ १४ ॥

Segmented

यः तु स्यात् क्षत्रियः कश्चित् काम-वृत्तः परंतप नक्तम् च युधि युध्येत न स जीवेत् कथंचन

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
युधि युध् pos=n,g=f,c=7,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i