Original

ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि ।यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥ १३ ॥

Segmented

ब्रह्मचर्यम् परो धर्मः स च अपि नियतः त्वे यस्मात् तस्माद् अहम् पार्थ रणे ऽस्मिन् विजितवान् त्वया

Analysis

Word Lemma Parse
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
यस्मात् यस्मात् pos=i
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
विजितवान् विजि pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s