Original

सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन ।येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥ १२ ॥

Segmented

सो ऽहम् त्वया इह विजितः संख्ये तापत्य-वर्धन येन तेन इह विधिना कीर्त्यमानम् निबोध मे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
विजितः विजि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
तापत्य तापत्य pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s
येन येन pos=i
तेन तेन pos=i
इह इह pos=i
विधिना विधि pos=n,g=m,c=3,n=s
कीर्त्यमानम् कीर्तय् pos=va,g=n,c=2,n=s,f=part
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s