Original

नक्तं च बलमस्माकं भूय एवाभिवर्धते ।यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥ ११ ॥

Segmented

नक्तम् च बलम् अस्माकम् भूय एव अभिवर्धते यतस् ततस् माम् कौन्तेय स दारम् मन्युः आविशत्

Analysis

Word Lemma Parse
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
भूय भूयस् pos=a,g=n,c=1,n=s
एव एव pos=i
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat
यतस् यतस् pos=i
ततस् ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
pos=i
दारम् दार pos=n,g=m,c=2,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan