Original

स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति ।धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥ १० ॥

Segmented

स्त्री-सकाशे च कौरव्य न पुमान् क्षन्तुम् अर्हति धर्षणाम् आत्मनः पश्यन् बाहु-द्रविणम् आश्रितः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
धर्षणाम् धर्षण pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
बाहु बाहु pos=n,comp=y
द्रविणम् द्रविण pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part