Original

अर्जुन उवाच ।कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥ १ ॥

Segmented

अर्जुन उवाच कारणम् ब्रूहि गन्धर्व किम् तद् येन स्म धर्षिताः यान्तो ब्रह्म-विदः सन्तः सर्वे रात्रौ अरिन्दम

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कारणम् कारण pos=n,g=n,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
स्म स्म pos=i
धर्षिताः धर्षय् pos=va,g=m,c=1,n=p,f=part
यान्तो या pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
अरिन्दम अरिंदम pos=a,g=m,c=8,n=s