Original

युधिष्ठिर उवाच ।भवत्या यन्मतं कार्यं तदस्माकं परं हितम् ।अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥ ९ ॥

Segmented

युधिष्ठिर उवाच भवत्या यन् मतम् कार्यम् तद् अस्माकम् परम् हितम् अनुजान् तु न जानामि गच्छेयुः न इति वा पुनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवत्या भवती pos=n,g=f,c=3,n=s
यन् यद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
अनुजान् अनुज pos=n,g=m,c=2,n=p
तु तु pos=i
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
pos=i
इति इति pos=i
वा वा pos=i
पुनः पुनर् pos=i