Original

एकत्र चिरवासो हि क्षमो न च मतो मम ।ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥ ८ ॥

Segmented

एकत्र चिर-वासः हि क्षमो न च मतो मम ते तत्र साधु गच्छामो यदि त्वम् पुत्र मन्यसे

Analysis

Word Lemma Parse
एकत्र एकत्र pos=i
चिर चिर pos=a,comp=y
वासः वास pos=n,g=m,c=1,n=s
हि हि pos=i
क्षमो क्षम pos=a,g=m,c=1,n=s
pos=i
pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
साधु साधु pos=a,g=n,c=2,n=s
गच्छामो गम् pos=v,p=1,n=p,l=lat
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat