Original

सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन ।यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ॥ ७ ॥

Segmented

सुभिक्षाः च एव पाञ्चालाः श्रूयन्ते शत्रु-कर्शनैः यज्ञसेनः च राजा असौ ब्रह्मण्य इति शुश्रुमः

Analysis

Word Lemma Parse
सुभिक्षाः सुभिक्ष pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
ब्रह्मण्य ब्रह्मण्य pos=a,g=m,c=1,n=s
इति इति pos=i
शुश्रुमः श्रु pos=v,p=1,n=p,l=lit