Original

ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे ।अपूर्वदर्शनं तात रमणीयं भविष्यति ॥ ६ ॥

Segmented

ते वयम् साधु पाञ्चालान् गच्छाम यदि मन्यसे अपूर्व-दर्शनम् तात रमणीयम् भविष्यति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
गच्छाम गम् pos=v,p=1,n=p,l=lot
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
अपूर्व अपूर्व pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt