Original

पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा ।भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥ ५ ॥

Segmented

पुनः दृष्टानि तानि एव प्रीणयन्ति न नः तथा भैक्षम् च न तथा वीर लभ्यते कुरु-नन्दन

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
प्रीणयन्ति प्रीणय् pos=v,p=3,n=p,l=lat
pos=i
नः मद् pos=n,g=,c=2,n=p
तथा तथा pos=i
भैक्षम् भैक्ष pos=n,g=n,c=1,n=s
pos=i
pos=i
तथा तथा pos=i
वीर वीर pos=n,g=m,c=8,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s