Original

ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः ।युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥ २ ॥

Segmented

ततः कुन्ती सुतान् दृष्ट्वा विभ्रान्तान् गत-चेतसः युधिष्ठिरम् उवाच इदम् वचनम् सत्य-वादिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
विभ्रान्तान् विभ्रम् pos=va,g=m,c=2,n=p,f=part
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s