Original

तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह ।प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥ ११ ॥

Segmented

तत आमन्त्र्य तम् विप्रम् कुन्ती राजन् सुतैः सह प्रतस्थे नगरीम् रम्याम् द्रुपदस्य महात्मनः

Analysis

Word Lemma Parse
तत ततस् pos=i
आमन्त्र्य आमन्त्रय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
कुन्ती कुन्ति pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
सह सह pos=i
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
नगरीम् नगरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s