Original

वैशंपायन उवाच ।ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा ।उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥ १० ॥

Segmented

वैशंपायन उवाच ततः कुन्ती भीमसेनम् अर्जुनम् यम-जौ तथा उवाच गमनम् ते च तथा इति एव ब्रुवन् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
यम यम pos=n,comp=y
जौ pos=a,g=m,c=2,n=d
तथा तथा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
गमनम् गमन pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तदा तदा pos=i