Original

वैशंपायन उवाच ।एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् ।सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ॥ १ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा तु कौन्तेयाः शल्य-विद्धाः इव अभवन् सर्वे च अस्वस्थ-मनसः बभूवुः ते महा-रथाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
कौन्तेयाः कौन्तेय pos=n,g=m,c=1,n=p
शल्य शल्य pos=n,comp=y
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अस्वस्थ अस्वस्थ pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p