Original

बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ।प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥ ९ ॥

Segmented

बुद्ध्वा तयोः बलम् बुद्धिम् कनीयांसम् उपह्वरे प्रपेदे छन्दयन् कामैः उपयाजम् धृत-व्रतम्

Analysis

Word Lemma Parse
बुद्ध्वा बुध् pos=vi
तयोः तद् pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कनीयांसम् कनीयस् pos=a,g=m,c=2,n=s
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
छन्दयन् छन्दय् pos=va,g=m,c=1,n=s,f=part
कामैः काम pos=n,g=m,c=3,n=p
उपयाजम् उपयाज pos=n,g=m,c=2,n=s
धृत धृ pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s