Original

तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ।स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥ ८ ॥

Segmented

तारणे युक्त-रूपौ तौ ब्राह्मणाव् ऋषि-सत्तमौ स तौ आमन्त्रयामास सर्व-कामैः अतन्द्रितः

Analysis

Word Lemma Parse
तारणे तारण pos=n,g=n,c=7,n=s
युक्त युक्त pos=a,comp=y
रूपौ रूप pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
ब्राह्मणाव् ब्राह्मण pos=n,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
आमन्त्रयामास आमन्त्रय् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s