Original

याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः ।संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥ ७ ॥

Segmented

याज-उपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषत-आत्मजः संहित-अध्ययने युक्तौ गोत्रात् च अपि काश्यपौ

Analysis

Word Lemma Parse
याज याज pos=n,comp=y
उपयाजौ उपयाज pos=n,g=m,c=2,n=d
ब्रह्मर्षी ब्रह्मर्षि pos=n,g=m,c=2,n=d
शाम्यन्तौ शम् pos=va,g=m,c=2,n=d,f=part
पृषत पृषत pos=n,comp=y
आत्मजः आत्मजा pos=n,g=m,c=1,n=s
संहित संधा pos=va,comp=y,f=part
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
गोत्रात् गोत्र pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
काश्यपौ काश्यप pos=a,g=m,c=1,n=d