Original

तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ।तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥ ६ ॥

Segmented

तत्र न अस्नातकः कश्चिन् न च आसीत् अव्रती द्विजः तथा एव न अमहाभागः सो ऽपश्यत् संशित-व्रता

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अस्नातकः अस्नातक pos=a,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अव्रती अव्रतिन् pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अमहाभागः अमहाभाग pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
संशित संशित pos=a,comp=y
व्रता व्रत pos=n,g=m,c=2,n=d