Original

कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः ।तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥ ५० ॥

Segmented

कृष्णा इति एव ब्रुवन् कृष्णाम् कृष्णा भूत् सा हि वर्णतः तथा तन् मिथुनम् जज्ञे द्रुपदस्य महा-मखे

Analysis

Word Lemma Parse
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
कृष्णा कृष्ण pos=a,g=f,c=1,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
वर्णतः वर्ण pos=n,g=m,c=5,n=s
तथा तथा pos=i
तन् तद् pos=n,g=n,c=1,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s