Original

अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ।ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥ ५ ॥

Segmented

अभितः सो ऽथ कल्माषीम् गङ्गा-कूले परिभ्रमन् ब्राह्मण-आवसथम् पुण्यम् आससाद महीपतिः

Analysis

Word Lemma Parse
अभितः अभितस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कल्माषीम् कल्माषी pos=n,g=f,c=2,n=s
गङ्गा गङ्गा pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
परिभ्रमन् परिभ्रम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
आवसथम् आवसथ pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
महीपतिः महीपति pos=n,g=m,c=1,n=s