Original

धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि ।धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥ ४९ ॥

Segmented

धृष्ट-त्वात् अतिधृष्णु-त्वात् धर्माद् द्युत्-सम्भवात् अपि धृष्टद्युम्नः कुमारो ऽयम् द्रुपदस्य भवतु इति

Analysis

Word Lemma Parse
धृष्ट धृष्ट pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अतिधृष्णु अतिधृष्णु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
द्युत् द्युत् pos=n,comp=y
सम्भवात् सम्भव pos=n,g=m,c=5,n=s
अपि अपि pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i