Original

तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः ॥ ४८ ॥

Segmented

तथा इति उवाच ताम् याजो राज्ञः प्रिय-चिकीर्षया तयोः च नामनी चक्रुः द्विजाः सम्पूर्ण-मानसाः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
याजो याज pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
नामनी नामन् pos=n,g=n,c=2,n=d
चक्रुः कृ pos=v,p=3,n=p,l=lit
द्विजाः द्विज pos=n,g=m,c=1,n=p
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p