Original

तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी ।न वै मदन्यां जननीं जानीयातामिमाविति ॥ ४७ ॥

Segmented

तौ दृष्ट्वा पृषती याजम् प्रपेदे वै सुत-अर्थिनी न वै मद् अन्याम् जननीम् जानीयाताम् इमौ इति

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पृषती पृषती pos=n,g=f,c=1,n=s
याजम् याज pos=n,g=m,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
वै वै pos=i
सुत सुत pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
pos=i
वै वै pos=i
मद् मद् pos=n,g=,c=5,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
जानीयाताम् ज्ञा pos=v,p=3,n=d,l=vidhilin
इमौ इदम् pos=n,g=m,c=1,n=d
इति इति pos=i