Original

तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् ।न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा ॥ ४६ ॥

Segmented

तत् श्रुत्वा सर्व-पाञ्चालाः प्रणेदुः सिंह-संघ-वत् न च एतान् हर्ष-सम्पूर्णान् इयम् सेहे वसुंधरा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
सिंह सिंह pos=n,comp=y
संघ संघ pos=n,comp=y
वत् वत् pos=i
pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
हर्ष हर्ष pos=n,comp=y
सम्पूर्णान् सम्पृ pos=va,g=m,c=2,n=p,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
सेहे सह् pos=v,p=3,n=s,l=lit
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s