Original

तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥ ४४ ॥

Segmented

ताम् च अपि जाताम् सुश्रोणीम् वाग् उवाच अशरीरिन् सर्व-योषित्-वरा कृष्णा क्षयम् क्षत्रम् निनीषति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
सुश्रोणीम् सुश्रोणी pos=n,g=f,c=2,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
योषित् योषित् pos=n,comp=y
वरा वर pos=a,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
निनीषति निनीष् pos=v,p=3,n=s,l=lat