Original

भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।राज्ञः शोकापहो जात एष द्रोणवधाय वै ।इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥ ४० ॥

Segmented

भय-अपहः राज-पुत्रः पाञ्चालानाम् यशस्करः राज्ञः शोक-अपहः जात एष द्रोण-वधाय वै इति उवाच महद् भूतम् अदृश्यम् खेचरम् तदा

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
यशस्करः यशस्कर pos=a,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
शोक शोक pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s
जात जन् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
वै वै pos=i
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=m,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
अदृश्यम् अदृश्य pos=a,g=n,c=1,n=s
खेचरम् खेचर pos=a,g=n,c=1,n=s
तदा तदा pos=i