Original

प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ।प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥ ४ ॥

Segmented

प्रभावम् विनयम् शिक्षाम् द्रोणस्य चरितानि च क्षात्रेण च बलेन अस्य चिन्तयन् न अन्वपद्यत प्रतिकर्तुम् नृप-श्रेष्ठः यतमानो ऽपि भारत

Analysis

Word Lemma Parse
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
विनयम् विनय pos=n,g=m,c=2,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
चरितानि चरित pos=n,g=n,c=2,n=p
pos=i
क्षात्रेण क्षात्र pos=a,g=m,c=3,n=s
pos=i
बलेन बल pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan
प्रतिकर्तुम् प्रतिकृ pos=vi
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s