Original

सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा ।ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥ ३९ ॥

Segmented

सो ऽध्यारोहद् रथ-वरम् तेन च प्रययौ तदा ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साधु इति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽध्यारोहद् अध्यारुह् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तदा तदा pos=i
ततः ततस् pos=i
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i