Original

ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥ ३८ ॥

Segmented

ज्वाला-वर्णः घोर-रूपः किरीटी वर्म च उत्तमम् बिभ्रत् स खड्गः स शरः धनुष्मान् विनदन् मुहुः

Analysis

Word Lemma Parse
ज्वाला ज्वाला pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
घोर घोर pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
किरीटी किरीटिन् pos=a,g=m,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
pos=i
खड्गः खड्ग pos=n,g=m,c=1,n=s
pos=i
शरः शर pos=n,g=m,c=1,n=s
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i